________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतिषेधः कस्मात् ऐन्द्रियकत्वात्।रूपरसगन्ध स्पर्शशब्दादीनां वहिरिन्द्रिय ग्राह्य त्वसाधय॑ण परस्परवै. वाभावात् । चैतन्यादेस्तु वहिरिन्द्रियाग्राह्यत्व ग्राह्यत्वाभ्यां रूपादीनां शरीरगुणवैधादिति भावः । एवं चैतन्यादेः शरीर गुणत्वे निरस्ते पुनः । __अथात्र नास्तिका प्राडः ॥ नात्मप्रतिपत्तिहेतना मनसि सम्भवात्। मनमो नित्यत्वान्मन एव सत्त्वसंज्ञकं चैतन्ये कारणम्। चैतन्ये जाते मनसि बुनिरुत्पद्यते बुद्ध्या खल्वभीष्टमिच्छ त्यनिष्टं दृष्टीति बुद्ध्या मनसीच्छादेषौ भवतः। अभीष्टे छया चाभीष्टं माधयितुं प्रवर्तते अनिष्टदेबेणानिष्टं साधयितुं निवर्तते इति प्रत्ति नित्तिरूप प्रयत्नो मनसि जायते। ततो भीष्टे साधितेऽनिष्टान्नित्तौ प्रज्ञापराधादनिष्टेमाधितेऽभीष्टानिरत्तौ सुखममीष्टे दुःखं मनसि भवतीत्या. त्म प्रत्यय हे तनां चैतन्ट बुद्दीच्छाद्देष प्रयत्नसुखदुःखानां मनसि सम्भवादेवं योऽहं घटमद्राक्षं सोऽहमेव स्प शामीत्येवं दर्शनस्पर्शनाभ्यासेकस्यैव मनसोऽर्थ ग्रहणादिसम्भवान्नात्मन एते चैतन्यादयः प्रत्यय हेतव स्ततश्चात्मा नास्तीत्या डौस्तिकाः । तत्र समाधत्ते। ज्ञातुर्मानसाधनोपपत्तेः संज्ञाभेदमात्रम् । अस्यार्थः। युष्माकं मते मनसो ज्ञातु नि
For Private And Personal Use Only