________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
२६५
साधनस्य ज्ञानकरणस्य चक्षुरादेरुपपत्तेः संज्ञाभेदमा चम् । मनो जानातीति ज्ञातुर्मनसो ज्ञानसाधनञ्च चचुरादि । चक्षुषा पश्यति प्रायेन जिघ्रतीत्येवं ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रं भवन्तो मन चाड वयमात्मानं ब्रमइति नार्थे विवादः । यदि य एको मनसा मनुते चक्षुषा पश्यति स प्रत्याख्यायते तदात्मैवास्ति मनोनास्तीति प्रत्याख्यायेत । ननु रूपादिप्रत्यचं चक्षुरादिकरणं ज्ञातुरस्ति सर्व्वविषयं मतिसाधनं मनो तुर्नास्तीत्येवं नियमे मन एव जानाति चक्षुषा पयतीत्येवं सुखमनुभवति दुःखञ्चेतिचेत् । तत्राड सिद्धान्तम् ।
V
नियमश्च निरनुमानः । ज्ञातुर्ज्ञानसाधनोपपत्तेः करण श्चक्षुरादिकमस्ति बुद्ध्यादिकरणं मनो नास्तीति नियमो निरनुमानः । कर्त्ताहि करणं विना न किञ्चित् कर्त्तुं शक्नोति वक्ष्यते हि शरीरेऽसि स्तन्वे । करणानि मनोबुद्धिर्बुद्धिकर्मे - न्द्रियाणि च । कर्त्तुः संयोगजं कम वेदना बुद्धिरेवच । नैकः प्रवर्त्तते कर्त्तुं भूतात्मा नानुते फलम्। संयोगाद्वर्त्तते सर्वं तम्मृते नास्ति किञ्चन ।
:
तथा
तत्त्रैवच वक्ष्यते । नच कारणमात्मा स्यात् खादयः न चैषु सम्मवेज्ज्ञानं नच तैः स्यात्
स्युरहेतुकाः ।
२३
For Private And Personal Use Only