SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ चरकसंहिता। प्रयोजनम् । मृह ण्ड चक्रेच कृतं कुम्भकाराहते घटमिति । युगपज्ज्ञेयानुपलब्धेश्च न मनसः । युगपत यानामनुपलञ्चे मनसो न बुर्गुिणः । अषकच मन एकदा नानेकेषु प्रवर्तते तस्मानककाला सर्वेन्द्रियप्रतिरिति वक्ष्यते। यद्यपि महाननेकञ्च सूक्ष्म एकदा सर्वेषु न प्रवर्त्तने समर्थस्तथापि धादिष यथाशक्ति प्रवर्तनक्षम इति बोध्य मनस्तु न वादिष्वपि प्रवर्ततेऽणुत्वादेकत्वाच्च । अब नास्तिका पाहुः । तदात्मगुणत्वेऽपि तुल्यम् । तस्या बुद्धेरात्म गुणत्वेऽपि तुल्यं युगपज्ज्ञेयानुपलब्धे न तस्यात्मनो गुणो बुद्धिः। मनो हि यथा सूक्ष्ममेकं नानेकेषु युगपत्प्रवर्तनक्षमं तथैवात्मा सूक्ष्म एकश्चानेकेष्विन्द्रियेषु नैक कालं प्रवर्तित सम्भवतीति तुल्यम्। __ तबाह । इन्द्रियै मनमः सन्निकर्षाभावात्तदनुत्पत्तिः। सूक्ष्मस्यै कस्य मनसो युगपदने केन्द्रियेष सन्निकर्षासामर्थ्यात् युगपन्नानाविषयोपलब्धेरनुत्पत्तिः । अात्मन्द्रियसन्निकऽपि आत्मनस्तु चैतन्याबुड्विरुत्पद्यते सूक्ष्मत्वा देकत्वाच्च न युगपत्। रागपज यानुपलब्ध रिति भावः । अवाडर्नास्तिकाः । नोत्पत्तिकारणानप For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy