________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्तस्थानम् ।
देशात् । प्रात्मन चैतन्यादात्मेन्द्रिय सन्निकर्षाद् बुड्विसत्पद्यते न। कस्मात् । उत्पत्तिकारणस्या नपदेशात् । येन कारणेन येन प्रकारेण बुट्विरुत्पद्यते तद्वचनाभावात् । इन्द्रियार्थसन्निकर्षीत्पन्नं ज्ञानमित्यु केन्द्रियार्थसन्निकर्षस्य बुधुत्पत्तिहेतुत्वख्यापनात् । या यदिन्द्रियजा बुट्विः सा तथैव व्यवदिश्य ते श्रावणी बुट्विः श्रवणजा स्पर्श पातु स्पर्श नबुड्वि चाक्षुषी बुट्विश्चक्षुर्जा रामनी बुट्विस्तु रसनजा घाणबुड्वि णिजा मानसी बुद्धिमनोभवेति व्यपदेशो दृश्यते । वक्ष्य ते हि शारीरेऽस्मिं स्तन्त्र । या यदिन्द्रियमाश्रित्य जन्तोवुविः प्रवर्तते। याति सा तेन निर्देशं मनसा च मनोभवेति ।
अपरञ्चदोषमाडः । विनाशकारणानुपलब्धश्वावस्थाने तन्नित्यत्वप्रसङ्गः ।
प्रस्यार्थः । भवतामात्मनित्यत्वादात्म गुण त्वे बुवरात्मन्यवस्थाने बुद्धनित्यत्व प्रसङ्गः स्यात् । कस्मात् बवेर्विनाशकारणानुपलब्ध नित्यस्यात्मनो गुणस्य नित्यत्वात्। गुणनाशकारणं बंधा पाश्रयनाशो वि. रोधीगुणश्च प्रात्मनस्वाश्रयस्य नित्यस्य नाशासम्भवः । विरोधी गुणच नोपलभ्यते इति ।
तत्र सिद्धान्तसूवम् । अनित्यत्व ग्रहाबुद्दे
For Private And Personal Use Only