________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६८
चरकसंहिता।
बुद्ध्य न्तराहिनाशः . शब्दवत् । एक स्यां बुड्वौ खल्वात्मनो बुद्ध्युपादानिकायां जातायां यदा पराकुविरुत्पद्यते तदा पूर्वबुड्वर्नाशः स्यादिति बुधन्तरोत्पत्तिः पूर्वबुड्विर्नाशे हेतु । इति सर्बप्रागिनां प्रतिजनवेद्यमिदं ग्टह्यते . बड्विसन्तान: । बव बुड्यन्तरं विरोधी गुण इत्यनुमीयते । तत्र दृष्टान्तमाह शब्दवदिति । पूर्वशब्दस्य यथा शब्दान्तरोत्पत्तितो नाशः स्यादिति यथा शब्दसन्ताने शब्दःशब्दान्त रविरोधी गुण इति ।
अवाडर्नास्तिकाः भवता यत्किञ्चिदृष्टञ्च श्रुतञ्च स्पष्टञ्च रसितञ्च धातञ्चेत्येवमसङ्खयथेष ज्ञान कारितेष संस्कारेष स्मृतिकारणेषु मध्ये समाने खल्वात्म मनसोः सन्निकर्ष स्मृतिहतौ वर्तमाने कारणायौगपद्यं नास्तीति कारण यौगपद्याा गपत् स्मृतयः स्युरिति । तवाङः केचित्। ज्ञानसमत्रेतात्मप्रदेशसन्निर्षाना नसः स्म त्यत् पत्ते न युगपदुत्पत्तिः । दर्शनस्पर्श नादिभिः ओतानां ज्ञानं यस्मिन्नात्मनः प्रदेश भवति तत्र त
ज्ञानजः संस्कारो वर्तते तत्रात्म प्रदेश मनसः सन्त्रिकर्षात् क्रमेणाणु त्वैक त्वाभ्यां मत्युत्पत्ते न युगपत् स्मत्युत्पत्तिर्भवति। अणुचे कं हि मनः सर्वसंकरेषु न युगपत्पत्तये प्रभवति ।
For Private And Personal Use Only