SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २६८ तत्राद्ध स्तिकाः । नान्त शरीरशत्तित्वान्मनमः । ज्ञानसमवेतात्मप्रदेशे सन्निकर्षो मनसो न । कस्मात् अन्तःशरीरत्तित्वात् । प्रात्माह्यन्तः शरीरत्ति बिना योगं मनस स्वत्सान्निध्यं न भवति। यदि सान्निध्य स्यात्तदा भनसात्म प्रत्यक्षोऽथात्मप्रदेश प्रत्यक्षः संस्कार प्रत्यक्ष चस्यात्। स्याञ्चेत्तदात्म प्रत्यक्षेण सम्बित्तिरात्मनः सर्वदेवोपपद्यत नानुषपन्ना स्यादिति। न च मन आत्मवदन्तःशरीरत्ति। स्पर्शनेन्द्रिय समवेत त्वात् । स्पर्श नस्य सन्द्रियव्यापक त्वात्तत्समवेतत्वेन मनोऽपिचात्मना प्रेरितं सवन्द्रियं क्रमेण व्याप्नोति । तथाच । सुम्मर्ष या मनः प्रति. दध नः पुमान् चिरादपि किञ्चिदस्तु स्मरति । नचाकस्मात् । भवतां मनमो ज्ञवाभावात् । तद्यथा । व्यासक्तमनसः पादव्य थनेन संयोगविशेषेण समा. नम् । ज्ञातः पुमान् कण्ट क शर्करादिवेधेन पाक्षे व्यथत इति स पुनासक्तमना गच्छन्नान्वेष्य कण्ट कादीन् कण्टकादिना विडपादः पादव्यधनेन संयोगविशेषेण समानम्। यदृच्छया तु विशेषो नाकमि की क्रिया नाकस्मिकः संयोग इति भोगार्थ क्रिया हेतुरदृष्टं कर्मे तिचेत्तुल्यं स्मतिहेतोरपि संयोगवि शेष इति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy