SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० चरकसंहिता। तबाहुः । प्रणिधान लिङ्गादिज्ञानानाम युगप झावाद्युगपदम्मरणम् । सति च कारणानां संस्काराणां यौग पद्ये खल्वात्ममनः सन्निकर्मसंस्क रादिस्मति हेतुवत् प्रणिधानलिङ्गादिज्ञानानामपि स्मतिहेतूनां योगपद्यासम्भवाद्यगपन्नस्मरणं भव तीति । तत्राजर्नास्तिकाः। प्रातिमवत्त प्रणिधानाद्यनपेक्षे स्मार्त योगपद्य प्रसङ्गः । परोक्तवाक्य स्य श्रुति मात्रार्थावगमशक्तिः प्रतिमा तज्जातज्ञानवत् स्मात ज्ञानं प्रणिधानं विने व यदि जायते तदा स्मातेर्युगपदुत्पत्तिप्रसङ्ग इति। वह विषये चिन्ताप्रबन्धे कश्चिदर्थः कस्यचित् समतिहेतु स्तस्यानु चिन्त नात्तस्य स्म तिर्भवतीति । * तत्र दोषमाह। साध्य त्वादहेतुः। ज्ञानसमवेतात्म प्रदेशसन्निकर्षा मनसो न। अन्तःशरीरहत्तित्वादिति यो हेतुरुतः स साध्यत्वादहेतुः । ज्ञान. समवेतात्म प्रदेशसन्निकर्ष आत्म प्रदेश संयोगः स एवान्तः शरीर तिरिति साध्यत्वान्न तत्मत्याख्याने हेतुरिति । स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः । तलाडर्नास्तिकाः । स्मरतः शरीरधारणभु पपद्य ते धारकप्रयत्नेन । शरीराइहिनि सते हि म For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy