SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । नसि धारक प्रयत्नस्याभावःस्थात् पतनञ्चशरीरस्य गुरु त्वाद्भवतीति अन्तःशरीरत्तित्वं मनसो वर्तत एव भारतो अनस्य । अात्म मनःसंयोगजस्तु प्रयत्न प्रेरको धारकच हिधा। प्रेरक प्रयत्न न मनःप्रेरितं सुस्पर्षया स्पर्तव्ये पुसा प्रणिधीयते चिरा दपि कञ्चिदर्थ स्मरतोति अन्तःशरीर वृत्तित्वप्रतिषे. धो न भवति। तवाह। न तदाशुगति त्वान्म नसः । शरीरधारणस्योपपत्तितो मनसः खल्वन्तः शरीरतिवाप्रतिषेधो न। कस्मात् । तदाशुगतिवान्मनसः । मनो ह्याशुगति । अात्मना प्रेरितं ज्ञानसमवेतात्म प्रदेशेन ज्ञान हेतुसंस्कारवता धावत् सन्निप्यते स्मर्त्तव्यं स्मत्वा प्रत्यागतं वहि शरीरं धारय. तीति मनस स्तदाशुगति त्वात् ।। तवा स्तिकाः । न स्मरणकालानियमात् । म. नस आशुगति त्वादात्म प्रदेशसन्निकर्षों वाह्यशरीरागमनं न । स्मरणकालानियमात् । किञ्चित् चिरेण स्मर्य्य ते किञ्चिद्रुतमिति शरीरसंयोगानपेक्ष स्वात्ममन संयोगो न स्मृति हेतुः शरीरस्य भो. गायतनत्वात् । तत्राइ । प्रात्मप्रेरणयदृच्छाज्ञताभिश्च न For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy