________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । १२१ द्रव्यगुण कम्मभि यः सहयोग उक्तस्तेन समवायेन वर्त्ततां न च समवायाख्यत्वेन पृथक्खीकात्तस्य तयोः समवायेन त्तिरस्ति अनवस्थाप्रसङ्गात् अपि तु खरूपतोऽवस्थानमिति । . कश्चित्तु खादीनां गुणैरिति नोक्वा भूम्यादीनामित्युक्तायास्तस्याः प्रत्यक्ष सिड्वाधाररूपत्वेन प्राधा. न्यात् भूमिप्रकाराधारभूतानां गुणैर प्राधानै गुणसंज्ञकर्मसंज्ञान्यतरैग्थग्भाव प्राधा राधेयभावः सम्बन्धः ममवाय इति निर्देशो निरवशेषेण लक्षणमध्ये नत् । अतएवानेन न विरोधः समवायस्थ वैशेषिकैरप्ययुतसिवानामित्यादिनोक्तस्ये त्याह तन्न कार्य भतद्रव्ये तयटकीभूतद्रव्यगुणादौ ममवायस्यासङ्ग्रहेण सर्येषामेव समवायानां नित्यत्वाभावेन स नित्य इत्यादि वक्ष्यमाण वाक्यास गतेः। नित्यत्वं चेत्तदा भतले घट इत्यादौ घटादियोगयोः समवायस्य नित्यत्वं भवतु । स नित्य इत्यादिवचनस्य हायमर्थः स समवाय स्तत्र नित्यो यत्र हि द्रव्य मर्यान्नित्यमन्य बानित्यः । ननु यत्र द्रव्यं नित्यं तत्र समवायो नित्य इत्यत्र हेतुमाह न त वेत्यादि । तव गुणोनानियतः प्रतिनियत एव गुणसहित मेवव्यमभिव्यज्यते ऽव. तिष्ठते च नागुणमिति नियमादित्यर्थ इति सम
For Private And Personal Use Only