________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
चरकसंहिता।
वायस्य नित्यत्वा नित्यत्ववादिनस्त्व त्रापि गुणशब्दो प्रधानपरो द्रव्यं खादिन बान्य तमं द्रव्यं यत्र तत्र गुणः कर्मचानियते नस्त इति ।
ननु यद्यपि कम्मणां द्रव्ये समवायो घटादि कार्यारम्भ कसमवायिकारणानां भम्यादीनां कार्यघटादिनाशेऽपि स्वस्व कीस त्त्वान्नित्य इति तथापि घटादिकार्यस्य नाशे तस्य कार्यस्य घटादेः कर्मणो ऽसत्त्वादनित्य एव एवं गुणो धटादौचासे श्यामो बङ्गिना पक्के तु पीतादिः श्यामा पगमादित्यनित्यः समवायोऽनित्य द्रव्ये नित्यस्तु नित्य द्रव्ये इति न वाच्यं नित्यद्र व्यगुण योः समवायस्य नित्यत्वे मिद्देऽन्य त्राप्येकरूपत्वेने व नित्यत्वाङ्गीकार एतेन स्वस्व विशेषगुणममवाय नाशादेव व्याणां नाश इति ख्यापित मिति तन्न सङ्गच्छते यतो नित्यद्रव्याणां गुण मम वायो नित्यः अनित्य द्रव्याणां द्रव्यगुण कमसमवायो ऽनित्य एत । अन्यथा द्रव्याणाम नित्या नां नित्य त्वं स्यात् । नित्यांनत्यमभवायादनित्ये पि नित्यवदित्य दर सहाबाद नित्यमपि तथैव नित्यं प्रमज ते ऽन्य वसनावात् । मम बायिकारण कार्य समवायो हि जन्म तस्य ध्वंसो विनाशः स च न सम्भव त्यनित्यत्वात् किञ्च युक्त्या ख्यगुणञ्च न मन्यामहे इति न किञ्चिदाश्रय विनाशे
For Private And Personal Use Only