________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१२३
सामान्यस्य विनाशः स्य त् यथा कतिचिद्गोव्यक्तिविनाश गोत्वस्य सामान्य स्य न विनाशो नित्यस्यैव समवाय स्य कार्यारम्भ कसमवाय कारणद्रव्य समुदाये तत्र तत्र कार्यऽभिव्यञ्जका भवन्ति व्यक्तयो यथा सामान्यति। यत् “योऽङ्गिनो सामान्य विशेषगुणकर्मणाम् । द्रव्ये योगो विशेषस्य जातेश्च गुण कर्मणोः । समवाय इति यो मित्य एव मनीषिभि" रिति तन्मते परत्वादेर्गन्धादिप गुणेष कर्मसु च योगः पर्याप्तिरतिरिक्ता स्यात् षड़सा हौ गन्धावित्यादौ पञ्च पुरुषा इत्यादिष्विव मंख्याप्रतीतिबलेन समवायस्याङ्गीकारो लाघवात् कर्तव्य इति । यश्च कार्य व्यवहित प्राक्क्षणावच्छेदे कार्य समानाधिकरणात्यन्ताभावाप्रतियोगितानवच्छेदकधीव त्वं समवायत्वं यथा भविप्यता घटेन कार्यण व्यवहितं वर्तमानक्षणम् । यावत् कालावच्छेदेन धटो भविष्यति तत्कालोतरकालस्य प्राग्वर्तितदेतत्क्षणावच्छे देन कार्यस्य तस्य भविष्यतो घटस्याधि करणे तस्मिन् प्राकक्षणे तद्घटारम्भं करिष्यन्महालकाजलादीनां योगेनैकीभाव प्रयोजक संश्लेषणस्यात्यन्ताभावः तस्य प्रतियोगि खतषणम् अप्रतियोगिपुनस्तङ्गिनं यावद्दस्तु ।
For Private And Personal Use Only