SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ चरकसंहिता। तदवच्छेदकोधर्मस्तु तभिन्नताबद्दस्तुनिष्ठोधर्मः तदनवच्छेदकधर्मस्तु तत्संश्लेषणत्वं तदेव समवायत्वमिति स्यात् तथा तदानी भविष्यवटारम्पकतत्तनादादिसंयोगस्याप्यत्यन्ताभावोऽस्तीति तत्संयोगे ऽतिप्रसङ्गः स्यात् । यदिचात्यन्ताभावोऽत्र स्वप्रति. योगितावच्छेदकावच्छिन्नत्वेन ग्टह्यते तदाऽपि तुल्टम् । इतरसंयोमस्य तदानीं सत्त्वात् संयोगत्वावच्छिन्न प्रतियोगिताकात्यन्ताभावासम्मवात् । वर्तमानस्य घटारम्भकमृदादेः संयोगेन संश्लेषस्य सत्त्वात्संने मत्वावच्छिन्न प्रतियोगिताकात्यन्तामावस्यासमवादित्यतस्तन्त्रसम्यक् । समवायत्वरूपधाभावाच । अन्ये तु भम्यादीनां द्रव्याणां गुणैरपृथग्भावः समवायः । पुणेभ्यः पृथक् भूम्यादिगुणैरटग्भवतीति व्युत्पत्त्या गुणमणिनोरेकीभाव इति व्याप्तिनिश्चयादनेकविलक्षणानामे कीभावो यो भावः स समवायः कर्मणां द्रव्यस्य न समवायः परन्तु योग: तस्य पर्थ्याप्तवाख्यकत्वान्नाव्याप्तिः परम्परयासमुदायेन समुदायिनां संयो. गाच्च । पर्याप्तिाई युक्त्याख्यो गुण इतित्वाहुः । वस्तु. तस्तु गणैः सह भूम्यादीनां प्रकृतिभूतद्रव्याणां गुणैः सहितानामर्थाव्य गुण कर्मणां यथायथमष्टथग्भावः कार्य केपि समुदायत्वेन कीभावोभवन जन्मसमवायः। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy