SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १२५ जातोत्तरकालं हि तवाहितगुणादीनां योगस्तु युक्तिरेव तच्चावस्थान्तरगमनमपि भाक्त मेव जन्मोच्यते। ननु कथं न तनमुख्यमुच्यते इत्यत पाह। स नित्य इति । स समवायो नित्यः समवायिकारणानां क्रमात् संयोगाजा तोऽपि विलक्षणाने क स्य द्रव्यादेः प्रतिभूतकारणस्य कार्यत्वैक त्वसङ्ख्यावत्तासम्पादकत्वस्वभावेन समवाये प्रतिभतत दनेककारणस्यै कवद्भावलक्षणस्य संसिद्धत्वात् । न ह्य न्यथा लक्षणमस्य कदाऽपि स्यात् । तस्य खभावस्य नित्यत्वाच्च । न च यतः समवायि हेतुसंयोगोऽस्थगभावश्च भावानां युगपत् सम्भवति। पूर्व हि शुक्रा वसंयोगः पश्चादात्मादीनामित्यत: क्रमेण इंतुसंयोगादुत्तरं समवायः स्यात्तेन समवाय कारणानां संयोग नाशात्त कार्य्य घटादे शेऽपि घटादावनित्यनित्योभयविध समवायेने व स्वखरूप प्रकाशात् तदात्म कखभावकायं त्वलक्षणस्य तदपरापरसाधारण्यानि यः साधारण तन्मात्रे त्वनित्यः । न हि जन्मवन्नाकार्य खरूपेण सम्पद्यते किञ्चित् । तस्माना वानां जना रूपः समवायोऽयं स्वभावो नित्यः । ननु जातोत्तर कालमप्याधानीयगुणादीनां योगोऽप्येवं भवति न हि तहणाद्याधानं विना तदवस्था For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy