________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
चरकसंहिता।
गमनं स्यादत: सोऽपि नित्यः सम्भवतु नायतिरिको वास्तु इत्यत पाह। ___ यवेत्यादि। हि यस्मात् यत्र द्रव्यं वर्तते तत्र द्रव्ये गुणो गुणादि गाण्यात् नानियत एवेति द्रव्याणां हि गुणाविनाभूतत्वसभावत्वेन च समवायोऽनपायीति एकानित्याधेया गुणास्वनियता धनवान्धवादिक्षयलाभादिना दुःखसुखादीनां वशिजलादीनामिवौष्णशोतादीनाञ्च मुहर्मुहयोगायोगयोः पुरुधे दर्शनात् मुहर्मुहुर्भङ्गोत्पतिभ्यां तौ तु योगायोगौ न नित्याविति । यावत्समवायिह तूनां द्रव्याणां संयोगात् कार्ये समवायस्योत्पत्तिर्यक्तिरूपैव तत्कार्थे हि समवायस्य योजना वर्तत एवेति । इत्यस्य सिवभावस्थानुकूलव्यापारो जन्मार्थधालय स्तवातीतत्वादेरन्धयः। भवङ्गतभविदिति भावत्रयाधारा: कला वर्तमानकालादय स्तदाघे यत्वाझावा अपि वर्तमानादयः स्युरिति समवायस्य नित्यत्वेऽपि तन्मावत्वनित्यत्वादुत्पत्तिः क्षणिका किम्बा तदनुकूल व्यापाररूपा क्षणिका नतु समवायरूपेति तुल्यं वादि. भिरमाकमिति।
प्रथ समवायो यद्यपथकत्वं तर्हि कथं समवा. याख्योऽपरः पदार्थः सीक्रियते ऽतिरिक्तः। पृथक्त्वा
For Private And Personal Use Only