SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० चरकसंहिता। एवं चेतनेपि बोध्यः समवायः। तस्य पूर्व हि निर्गुणं निषक्रियञ्च ब्रह्म गुणयोगत्वाकाशादिवासित शब्दादिगुण योगस्तत्राभिव्यक्ति काले वावादिष च सहजच लत्वादिगुणैर्जातोत्तरकालं जातानां कर्मणां युक्ताख्यो योगो न समवाय इति सुतरामयम कार्य: समवायिकारणानां द्रव्याणां परस्परसंयोगे क्रिय. माणे समवाय स्थापि तदैव सद्भावात् तथा हि लच. खोदाहरणार्थ दर्शयति भयादोनामित्यादि । अवन्तुलक्षणोदाहरणं सावशेषेण नित्याभिप्रायेण । केचित्त समवायं न मन्यमाना ब्रवन्ते द्रव्याणां व्यैर्वा गुणैवी कर्मभिबी गुणानां साधारणानां परत्वादीनां गुणैर्वा कर्मभिर्वा सामान्येन परिमाहीतैना विशेषत्वेन परिग्टहीती सह योगोयुक्त्याख्यो योगः स गुणैः सह नित्यद्रव्याणां नित्यः अन्य स्वनित्यः परत्वादयश्च नित्ये नित्या अनित्येत्वनित्या इति परत्वादिसाधम्यञ्चानुगम्य ते तेन । एवममयोगाख्यं पृथक्त्वञ्च न मन्यमाना विभाग एवान्तर्भावयन्ति। तन्न द्रव्याणां इन्हसकर्मजो. नित्यः सहयोगो यः स संयोगः खसमवायेन द्रव्ये वर्तते । द्रव्याणां गुणा कर्मणो वा यः सहयोगः समवायेन तेषु वर्तते घटादोनान्तु द्रव्याणां खघटक For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy