________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
११८
स च व्यापारः क्षणिक सत्र यस्तत्तत्प्रसिद्दारुति सम्पादक तया समवायः स नित्य इष्ट एवेति द्रव्यापां यथा खघटकद्रव्यगुणकर्माणि तथैवैषां समवाय शेति चतुर्दा सामान्वं चतुर्वा विशेषश्च तत्तद्व्याणां समतया सूतानां मवादीनां घटकानां ट्रव्यगुणकर्मणां तेषां समवायस्य च समानप्रसवात्मक त्वेन ग्राह्यत्वात्। एतगवादितस्तगवादेर्मिन्न प्रसूतालकलेन ग्राह्यत्वाच्च ।
स्थञ्च घटे कायै नीलपीतादिगुणस्पन्दनादिकर्ममदादिव्याणां कारणानां सजातीयविजातीयतन्मात्र लक्षण्यवता भनेकतावताञ्च समुदायात्म के मन्ज लवाल कादीनां यो रूपरमादि गुणो यच्च कर्म तत्मब परस्परं मज्जलादेः संयोगकाले मज्जलादेगुणै गुणस्य कर्मणा कर्मणः कपालाद्यवयवानां परस्परसंयोगात् समुदायस्य तैर्गुण कर्मभिः सह योगोऽपृथग्भावः समवायः तत्र नौलादीनि रूपाणि एकदिच्यादीनि यानि जायन्ते रसाश्चये परे परे वा यावन्तो नित्या वा तेषां रूपादीनां परापरत्वसङ्ख्यादिभिः सहयोगश्च समवायः परत्वादौ संयोगवि. भागौ तु द्रव्य नियतत्वेन निर्देशान्न गुणकर्मवृत्तीस्यात.मित्यपि बोध्यम् ।
For Private And Personal Use Only