________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
समान जन्म नातिरिति बोध्यम् । उक्तं च जातिः सामान्य जन्म नोरिति ।
अत्र जन्मासमानजन्म। एकनिष्ठत्वाज्जन्मै बोच्यते चैववेज्जातेनित्यत्वमनुपपन्नं जन्मनस्तु चणिकत्वात् तस्मात् तादृशकारणसमवायात् समुदायस्वरूपेणाद्यक्षणसम्बन्धजन काद्यप्रकाश एव जन्म नतु तादृशसमवाय इति नैवं वाच्चं कारण त्वं हि पूर्ववर्तित्वं समवायच ताहशाद्यप्रकाशात् पूर्व नास्ति अस्ति चेत् तईि यदैव निरवशेषाणां घटककारणानां समवाय स्तदाऽयं जातोऽभ्यदितः प्रकाशितो ऽभूदित्या दकमुच्यते तथावस्थानां जन्मनैव प्रकाश इति यावतां समवायिकारणानां द्रव्याणां संयोग स्तदा कद्रव्यत्वेन निखिलानां द्रव्य गुणकर्मणां समवायश्च युगपत् सम्पद्यते नातस्तावत्समवायिसंयोगजः समवायः कारणमपि नायं कार्यात् पूर्वमसत्त्वात् । संयोगोह्यनित्यस्तपा चे नातिस्तदाचानित्यास्यादपरापरयोगात नित्यत्वे संयोग बन्दसबैककर्मजोऽनित्य इति वचनानर्थक्यं स्यात् नहि तथाविधनित्वस्यानित्यत्ववचनमिदं तमादाद्यक्षणसम्बन्धोपि संयोगात्मकत्वान्नजन्मोचते समबायानुकूल यावत्समवायिव्यापारस्तदुभ यमुत्पत्तिः
For Private And Personal Use Only