________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
११७
दबाटथग्भावो न द्रव्याणां इन्हस कम्यजः सहयोगो न वा तादात्यं वैलक्षण्य विपर्ययः । नापि चानेकताविपर्ययै क त्वमपि तु विभागस्य गुणान्तरतया पाठात् विभागातिरिक्तो ऽसंयोगविपर्ययो द्रव्याणां संयोगातिरिक्तो योगः स हि संश्लेष: सच द्रव्यस्थावयवद्रव्येण गणेन कर्मणा च गुण विशेष स्य कम्मणश्च साधारणं गुणैः परत्वादिभिः सहयोगी मिथोमेल को भावोऽरथग्भावः स खल्व जातस्य समवायिकारणानामनेकवस्तूनां द्रव्यगुण कम्मणां सम्दायत्वरूपेणापूर्वविशेषैकवस्तुत्वविधानहेतुः सुतरामेकत्व सङख्याहेतुश्चानेकताविपर्ययः ।।
अतः समवायोऽयं सामान्यं विशेषश्च । अस्मादेव द्रव्यगुणकर्मणां सदितिज्ञानं भवतीति सत्ता। सैवभाव एषां स्थितिहेतुत्वादित्यादिविस्तरेण प्राग्व्याख्यातम् । ___ एतच्च समवायात्मकं सामान्यं आति यदा हि समवायिकारणानामनवशेषाणां योगः स्यात् तदैव जाय तेऽयमित्युच्यते सोऽसमानप्रसवस्वे क वस्तुनि जा. तिर्जनीति यावत् । सतुविशेषः । यश्चाने कस्य कार्यभूतस्य समानखरूपप्रसवः समवाय: सा जातिः सामान्यमने कनिष्ठं समानजन्मेति जातिसामान्यं
For Private And Personal Use Only