________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
एकत्वं तच्चै कमात्रपरमाण्वादिष्वस्ति नत्ये क त्वमेक त्यसङ्ख्यातिरिक्तं कल्पयितुं शक्यते । यदिचानेकवस्तूनामे कवस्तुत्वबुट्विविघयत्वमेकत्वं वाच्यं तदा तदपि नातिरिक्तं तहस्तुत्वात् । तदस्तुत्वं हि न तदारम्भ कद्रव्यगुण कम्यभ्योऽतिरिक्तम् । यदि वाऽपि तादृशब विहेतुभाव एकत्वमुच्यते तदा स भावः कस्तहस्तु घटकानां द्रव्यगुणकर्मणां मेलनं सहयोगश्चेत्तदात्वसंयोगविपर्य यः स्यादित्यापत्तौवने कतायटथरमावस्थानतिरिक्तत्वं स्यात् यदि वैकवस्तु घटकद्रव्याणां सहयोगः संयोगस्तविपर्य यः पृथग्भा. बोसंयोगस्तविपर्य यः स एव संयोगोऽनेकताविपय॑यस्तु वस्तुघटकानां द्रव्यगण कर्मणां सहयोग इति नानतिरिक्तत्वमसंयोगानेकतयोरित्यच्यते तदा विभाग एवासयोगः स्यात् कथं पृथत्वं नाधिक स्यात् । किञ्च सामान्यविशेषयोर्लक्षणे यदेकत्वकरत्व रथक्क करत्वाभ्यामुपदेशे सामान्य कृतत्वादे कत्वस्यानित्यत्वं स्यात् ।
न च सामान्यस्य लक्षणे यदे कत्वमुक्तं तदनेकवसनामेकीभूतत्वे सत्यने कैकविध स्वरूपमिति वाच्चं सामान्य विशेषयोमिथोविपर्ययत्वं हि पृथक्क करत्वं विशेपस्य पृथत विपर्ययकत्व करत्वं सामान्यस्येति । तस्मा
For Private And Personal Use Only