SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्वस्थानम् । समवायोऽष्टथग्भावो भग्यादीनां गुणैम्पतः । स नित्यो यत्र हि द्रव्यं न तवानियतोगुणः॥ अथ द्रव्य गुणकर्मणां मिथः संयुक्तमत्त्वात्मशरीरतिकात्मक लोकेऽचेतने चमेलनं परिशिष्टञ्च समवायं निर्दिष्ट लक्षणेनैवनिर्दिशति । समवाय इत्यादि । समवाय इति यदयुतानां पृथक पृथस्थितानां सिवानां कारणानां किञ्चिदाधायं किश्चिदाधाररूपं भविष्यदित्येवम्भूतानां कार्यत्वमापन्नानां तेषामिहकायें खल्विदमित्येवं प्रत्यय हेतु यः सम्बन्धः स कार्य कारणयोः सम्बन्धः समवाय इत्यर्थ इति वैशेषिका भाषन्ते । तस्य तेन खरूपज्ञानखरूपलक्षणतया निर्दिष्ट प्राचार्येण द्रव्यादिलक्षणवत्तु समवायलक्षणं थनवक्ष्यते । पत्र न पृथग्भावोऽष्टथग्भावः पृथग्मावो नाम संयोग वैलक्षण्यानेकत्वानां बयाणां विपर्ययशेत् ताई संयोगः सहयोगो द्रव्याणां इन्हसबै क कमजो ऽनित्यस्तद्दिपर्य यस्तु खलु वियोगी भागशोग्रहश्शेति विधाविभागः पृथगेव गुणतया पठितः एवं वैलक्षण्यश्च भेदः परस्परसमवायवतामस्तीति वैलक्षण्यविपी योऽभेदसन्माने वर्तते। तथानेकताविपर्याय For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy