________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्वस्थानम् ।
समवायोऽष्टथग्भावो भग्यादीनां गुणैम्पतः । स नित्यो यत्र हि द्रव्यं न तवानियतोगुणः॥
अथ द्रव्य गुणकर्मणां मिथः संयुक्तमत्त्वात्मशरीरतिकात्मक लोकेऽचेतने चमेलनं परिशिष्टञ्च समवायं निर्दिष्ट लक्षणेनैवनिर्दिशति ।
समवाय इत्यादि । समवाय इति यदयुतानां पृथक पृथस्थितानां सिवानां कारणानां किञ्चिदाधायं किश्चिदाधाररूपं भविष्यदित्येवम्भूतानां कार्यत्वमापन्नानां तेषामिहकायें खल्विदमित्येवं प्रत्यय हेतु यः सम्बन्धः स कार्य कारणयोः सम्बन्धः समवाय इत्यर्थ इति वैशेषिका भाषन्ते । तस्य तेन खरूपज्ञानखरूपलक्षणतया निर्दिष्ट प्राचार्येण द्रव्यादिलक्षणवत्तु समवायलक्षणं थनवक्ष्यते । पत्र न पृथग्भावोऽष्टथग्भावः पृथग्मावो नाम संयोग वैलक्षण्यानेकत्वानां बयाणां विपर्ययशेत् ताई संयोगः सहयोगो द्रव्याणां इन्हसबै क कमजो ऽनित्यस्तद्दिपर्य यस्तु खलु वियोगी भागशोग्रहश्शेति विधाविभागः पृथगेव गुणतया पठितः एवं वैलक्षण्यश्च भेदः परस्परसमवायवतामस्तीति वैलक्षण्यविपी योऽभेदसन्माने वर्तते। तथानेकताविपर्याय
For Private And Personal Use Only