SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ चरकसंहिता महाकाय पुरुषेपि शौर्यादे रल्पकायपुरुषे ऽथशौ. ादेनदर्शनात् । नापि मनः सत्त्वादियोगे च शौादिकं भवति अयूरेऽपि हि पुरुषे सात्विकत्वमनखित्वादिदर्शनात् । नापि चात्मनः कार्ये शौर्यादिकं सबपुरुषे तदापत्तेः। प्रायश्च शौ• देराशिपुरुषएव नत्वात्म शरीरं तमात् प्राविकृतप्रकृतिविषमसमवाये नापूर्वसमुदायत्वेन जन्म प्रभाव स्तज्ज साहजिकं कर्म। खहेतुज कर्म खारम्भहेतुप्रतिनियतकर्मअन्यत्वेन विबाच्यम् । यथा चेतने गमनतिर्यग्गममाधोगमनादि। अचेतने पार्थिवद्रव्यादौ विरेचनस्तम्भनवमनादि । इत्येव मचिन्त्यं चिन्त्य विविध कर्म। गुणोपि विधा अचिन्त्यश्चिन्त्यति । तद्यथा पुरुषे चेतनाधातौ निगुणे सत्वयोगादुपाधिमति राशिपुरुष इच्छाप्रयत्नादिः । चिन्त्यः पुरुषेनीलपीतादिः । अचेतने मधुरा दिरिति व्याचक्षते व्याख्यान मिदंकर्मलक्षण स्य सम्भवति न तु निर्दिष्टस्य कर्मणः । नेदं हि कर्मणो लक्षणमपि तु खादीन्यात्मे त्यादिवन्निर्देशः । तेने के प्रयत्नादिकपिरन्तु चेष्टितं कर्मेति भवटू ब्यवत् हे कर्मणी इति ज्ञेयम् । कर्म लक्षण न्तु संयोगे चेत्यादिना वक्ष्यते। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy