________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
६७.
वर्तन्ते सहजत्वात् तथैवाकाशादीनामुत्तरोत्तरेषां क्रमेण स्थौल्यात् तद्गणानां शब्दस्पर्शरूपरसगन्धानां क्रमेण स्थौल्यं तत्राकाशगुणः शब्दोऽत्य नभिव्यक्तो यया तथा शब्द स्पादिसहचरिताः लक्षण त्वादयो गुणा अत्यनभिव्य काः सन्तीति ख्यापितम्। तेचात्य नभिव्यक्तत्वान्महाभतोपदेशेतूपदेष्ट भिनीपदिष्टाः। पूर्व तानुप्रविष्ट वाय्वादिषु किञ्चित्स्यू लीभयानभिव्यक्ताः पुनः पञ्चभूतात्मकद्रव्येषु गुबीदयो गुणा अभिव्यज्यन्ते। यथाकाशे ऽत्य नभिव्य तः शब्दः सगुणमेव द्रव्य मुत्पद्यते नागुण मिति ख्यापनार्थ वायादिषु स्पादिवदुपदिष्टः । पूर्व पूर्वभूतानुप्रविष्ट वावादिषु क्रमेण स्थूलीभूयानभिव्यक्ताः पुनः पाञ्चभौतिकेष्वभिव्यज्यन्ते इति । शब्दश्च गुर्खादयश्च कार्य गुणा इत्यभिप्रायेण वैश षिके कणादेन प्रकृतिगुणमध्ये शब्दो गुर्बादयश्च गुणा न पठिता घटादि कार्य द्रव्य वत् । अन्यथा कि पाञ्चभौतिकद्रव्ये शब्दगुब्बादयो निरुपादाना मायन्ते इति ।
गुबादय इति गुरुलघु शीतोष्ण स्निग्ध रुक्षमन्द तीक्ष्णस्थिरसरमदुकठिनविशदपिच्छिलखरमरण स्थलसूक्ष्मसान्द्रद्वा इति विंशतिः शारीरगुणाः खयं वक्ष्यन्ते।
For Private And Personal Use Only