________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
चरकसंहिता!
बुट्विरिति। योऽभिधीयते महानिति स प्रमा साच सत्त्वमुपाद दाना व्यक्त विवर्तिता विशिष्टा पूर्वस्वरूपा विगुणवैषम्यात्मिका तस्याः समयोगजनिता चेतना मिथ्यायोगजनिताचाहमितिमतिर हम्मति रहङ्कारो बुद्धिः स च विविधोऽहङ्कारः तथा तैरहङ्कारैरवस्थात्रये तस्याः समयोगजनिताः मांसा रिकतिधीमतयश्चेत्येताः सवा बविशब्दे नोच्यन्ते। ताः पुनरिन्द्रियार्थसन्निकर्षात् समयोगादिभिजायमान चाक्षषादयो बुड्वयः इणिका निश्चयात्मिकाश्च श्रममंशयाख्याश्चेत्येवमुक्तं सर्वमिदं ज्ञानं कार्य भता बुड्विकच्यते ।
प्रयत्नान्ता इति । इच्छा देषः मुखं दुःखं प्रयनशेति पञ्च। परादय इति वक्ष्यन्ते हि परापरत्वे युक्तिञ्च सङ्ख्यासंयोग एव च । विभागश्च पृथक्त्वञ्च परिमाणमथापि च । संस्कारोऽभ्यास इत्येते गुणाज्ञेयाः परादय इति। ____ गुणा: प्रोता इति । गुणा निवेष्टसमवायिहेतवः । प्रोक्ता इति शब्दादयः पञ्जाथाः खादीमां प्रत्यक मे कैक दृष्ट्या वाव्वादिष्वपि पाञ्चभौतिकेप च सबै गुणा गुर्जादयश्च पूर्वभूतानुपविष्टवाखाद्या
For Private And Personal Use Only