________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
रवानां चेतनशरोराणां पञ्चात्मकत्वे पाञ्चभौतिकानाचाप्राणिनां घटादीनामित्यभिप्रायेण साथी इति पृथक्पदं गर्बादयस्तु तेषां फलनिष्पत्तौ कर्ट त्वे वीर्याणीत्यभिप्रायेण च साथी इति न तु सार्थगुबादय इति लतम् । पदभेदकरणात् बुट्विप्रयत्नान्तानां राशिपुरुषेत्वात्मलिङ्ग त्वं पुरुषस्य च फलनिष्पत्तौ कर्ट त्वे तार्थ गुादीनामिवैषाञ्च वीर्य त्वमित्यभिप्रायेण बधिः प्रयत्नान्ता इति पदभेदः । परादीनां द्रव्ये गुणे कर्माणि च सहजत्वे नोकरकालप्तिः फलनिष्पत्तौ चोपायत्वं न तु वीर्यत्वमित्यभिप्रायेण पदभेदेन प्रोका गुणा इत्यर्थः। नत्वेतेभ्योऽधिको गुणः प्रतिभूतो वा कार्यभूतो वा। सुश्रु ते हि व्यवायीविकाशीति हौ गुणाबुक्तौ। तत्र व्यवायोदेहावसं व्याप्य पाकाय कल्पते । विकाशीविशन् धातून सन्धिवन्वान् विमोक्षयेत् । मर तीक्ष्ण प्रकर्षों तु कैश्चित्तौ परिकल्पिताविति व्याख्यानात् प्रष्टसरतीक्ष्णगुणत्वे नानतिरिक्ताविति बोध्यम् । ___ धर्माधी हि शुभाशुभदौ वैधावैधक्रियाजन्यौ शरीरे संस्कारविशेषौ सुखदुःस्वफल प्राप्तौ करणरूपौ नत्वात्मगुणो।
For Private And Personal Use Only