________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
छान्दोग्यरहदारण्य कयोरुक्तं मतस्य दाह करपाय बान्धवाः शवं नयन्ति यदा दहन्ति तदा तस्माच्छरीराशाखद्दिष्ट पुरुष उत्थाय धमादिक्रमेण चन्द्र लोकं गत्वा सोमोराजा भवति परलोकं गतस्य तद्दिष्ट फलभोगावसाने पुनः पर्यन्त्रमागतं तद्दिष्टं वर्षण शश्यं प्रविशति तत् सस्यमुनः शुक्रं भवति तेन शक्रेण पुनः स पुरुषो जायत इति श्रयते । अथार्थाः शब्दस्पर्शरूपरसगन्धा इति यत् तत्र शब्दोनाम नाकाशलिजाख्योऽप्रतिघातलक्षणस्य हि सूक्ष्मस्याकाशस्याव्यक्तः शब्दो न यते नापि परत्वादीन्याकालिङ्गानि सन्ति लिङ्ग ह्यनुमितिसाधनं নালিন্নাননন ননননি হক্কানিনजानन्तु न प्रत्यक्षादिना निश्चयग्रहणमन्तरेण भवति परन्तु शब्दः शब्दति पातु निमावार्थकः खार्थ ऋद्योगे निष्पनशब्दपदवाचः श्रवणेन्द्रियार्थः । श्रवणेन्द्रियसयोनित्वेन पाश्चभौतिकद्रव्ये उदात्तादिदशनिधान्यतमत्वेनाभिव्य तत्वदशायां श्रवणयोग्यत्वात् इत्येवमुपदेशेनै कानिकत्वग्रहादुदानादयः शब्दाः श्रवणेन्द्रिय ग्राह्या सत्प्रकृतित्वादाकाशादिप्रत्येकस्था अव्यक्तशब्दाः अवर्णन्द्रियार्थाः समानयोनित्वादि. कार्यगुणा उदात्तादयः शब्दाः खादिषु प्रत्येकेषु
For Private And Personal Use Only