________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
सागुर्बादयोबुद्धिः प्रयत्नान्ताः परादयः । गुणाः प्रोक्ताः प्रयत्नादि कर्मचेष्टितमुच्यते॥ पटः शुक्ल एव हरिद्राचूर्ण संयोगेन हरिद्रायार्णस्य तेक्षणेन विरोधिना मान्य गुणनाशाच्छलकष्णापायागुतोऽभिव्यज्य ते रक्तशुक्ललष्णवर्णा हरिद्रा। एतेन यदुच्यते मणिमन्त्रादीनां विषहरणादि कर्म यत् तत् तु शक्तिर्नामाष्टमं वस्विति तन्निरस्तम् ।
इत्यञ्च सत्त्वात्म शरीरेति वयं मिलितं लोकः मेन्द्रियश्चेतनो निरिन्द्रियोऽचेतनश्चेति विविध स्तच खादिद्रव्यात्मक त्वाद्रव्यमेव न गुणः कर्म वा प्रा. श्रयत्वेन ट्रव्यप्राधान्यात् । चेतनाधात्वधिष्ठितत्वात् मुभाश्च वृक्षादेश्च अन्त चैतन्याचेतनत्वञ्चेति बोध्यमिति । ननु तत्र सर्व प्रतिष्ठितमिति यदुक्तं तत्र सर्वमिति किं खादिनवकमात्रमारम्भकत्वेन प्रतिष्ठितमुतकिमन्यदित्यत आह । ___ साथी इत्यादि गुणाः प्रोक्ता इत्यन्तम् । गुणाः प्रोक्ता अर्थात् चेतनाचेतनमाधारणद्रव्याणाम् । तवार्थाः शब्द स्पर्शरूपरसगन्धा इति वक्ष्यति । तैः सहवर्तन्ते ये ते गुर्बादय इति सह शब्दोपादानेन . शब्दादयो गुणा यथा पवभूतानामाका शादीनां
For Private And Personal Use Only