________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
६५
गुणः कर्मच हे करणे एव भवतो न तु कर्ट णी द्रव्या थितत्वेन गौणत्वात् खातन्त्र्याभावात् । खतन्त्रो हि कत्ती। तत्त्वं पुन: कारकान्तराप्रयुज्यत्वे सति कारकान्तरप्रयोजकत्वम्। गुणे क्रियोपचय॑ते । तेनाथर्व वेदविदो ब्राह्मणा मन्त्रेणाशुभं शमयन्ति दुष्टान् मारयन्ति उच्चाटयन्ति वशीकुर्वन्त्य वश्यानित्यादि एवमयं मणिविशेषो विषं हन्तिप्रभावेन दाहमयमयं प्रसूते स्वर्ण भारमित्यादिश्च प्रयोगो भवति, न काष्ठं पचति वशिः पचतोत्यादिवन्मणिगुणो विषं हन्ति मन्त्रोमारयतीत्यादिर्भवति, चैतन्याभावेऽपि काष्ठादेः क्रियावत्त्वेन स्वातन्त्र्य विवक्षितुं शक्यं, गुण कर्मणोस्तु नियमतो द्रव्याश्रितत्वेऽपि करण कारक त्वसिय थे प्रभावाख्यव्यापारवत्तया शक्य ते विवक्षितुं स्वातन्त्र्य निष क्रियत्वेपि । अन्यथा कारकत्वं न सिद्धपति सर्व हि कारकं क्रियावत् । ___यत्र तु मन्त्रादिः कर्ट त्वेन प्रयुज्यते तव द्रव्याश्रितत्वनामुख्येमुख्यत्वारोपादेवेति । विशिष्टेद्रव्ये विशिष्टे गुण कमणी अपि कारणानुरूपः कार्य गुणो भवति कम्य तु किञ्चित्कारणानुरूपं किञ्चिच्चकारणसमवायादननुरूपम् । कारण गुणप्रकृति कोहि कार्य गुणो व्यवस्थितः । यथा शुक्लतन्तुक्तः
"
प
.
For Private And Personal Use Only