________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४
चरकसंहिता।
त्वादयश्चाकाव्ः प्रतिभता गुणा गुणे च कर्मणि च द्रव्ये च सर्बत्रैव समवायेने व वर्तन्ते न हि परत्वापरत्व सङ्ख्या पृथत्व परिमाणानि विना द्रव्यं वा गुणो वा कम्मे वा केवल मुत्पद्यत इत्यविनाभाव: सटो दृश्यते षड्धटा इव पड़ साः पञ्चकर्माणीति तुल्य प्रयोग स्तुल्य बोध शातो नावस्तुभूतः पर्याप्तिसम्बन्धः कल्परते घडसादौ गुणे गुण हत्तेः। समवाय एव हि सर्व त्रैव गुणकर्मसु सङख्या दिवृत्तौ सम्बन्धः सिड्वः।
सगुणमेव हि द्रव्यमुत्पद्यते यदा तदा गुणो: त्पत्तौ समवायिकारणमप्यस्ति द्रव्यस्येव गुणकम्यणोरतः समवायिकारणसमवाय एवोत्पत्ति स्तगण कर्मणामुत्पत्तौ परत्वापरत्व सङ्ख्यापरिमाण पृथक्त्वगुणान् विना नोत्पत्तिः सम्भवति । यथा पञ्चमहाभूतानामुत्तरोत्तरोत्पत्तौ शब्दस्पर्शादीनामप्युत्तरोत्तरोत्पत्तौ परत्वादिगुण योगो दृश्यते । तस्मात् प्रकृतिगुणानां परत्वादीनां गुण कर्मखपि समवायेन दृत्तिरस्ति न तु कार्य गुणानां गुरुत्वादीनां गणे त्तिरस्तीति । एतदभिप्रायेणे व वैशेषिकेप्युक्तं गुणोपि विभाव्यते गुणेनापीति । द्रव्यं गुणकश्रियत्वेन मुख्यत्वात् फलनिष्पत्तौ कर्ट भवति
For Private And Personal Use Only