________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
वदत्तोऽहमिदं जानामीति प्रतीतेः शरीरस्यैव चतन्याच्छरीरस्य पञ्चभूतमयस्य गुणो बुट्विरुत्पद्यत इत्यतो नास्तवात्मेति चाहुन स्तिका स्तन्नेति गौतमाक्षपादः । कमादित्य त प्राह स त्वम् । शरीरदाहे पातकाभावात् । शरीरस्थ शवरूपस्य दाहे पुरुषबध पापाभावदर्शनेन खल्वात्मविहीनजी वत्पुरुषस्य दाहेऽपि पातकाभाव प्रसङ्गान्नात्मव्यतिरिक्तः सत्त्वशरीरसंधात अात्मा नित्य इति । ... ताडर्नान्तिकाः । तदभावः सात्मक प्रदा हेऽपि तन्नित्यत्वात् । सात्म कस्य जीवतः पुरुषस्य प्रदाहे ऽपि मनःशरीरमा त्रप्रदाहादात्मनः प्रदाहाभावेन तस्य पुरुषवध पापस्याभावः । कस्मात् तन्नित्यत्वात् । भवता मते तस्यात्मनो नित्यत्वादिति । . तद्दोषं परिहरति । न कार्यश्रय कर्ट बधात् । सात्मकप्रदाहे तदभावो न । कस्मात्। काय बधात् सात्मकप्रदाहे नित्य स्यात्मनः सद्भावेऽपि का. यस्य वैधावैध कार्य स्याश्रयस्याधिकरणस्य राशिपुरुषस्य कर्तुबंधात् । तत्प्रत्यवायजन्य पातकस्य प्रसिद्धेः । संघातेऽपि चेत्तथा कार्याश्रयकर्ट बधात् पातकं स्यादित्युच्यते । तलबमः। आत्मा नित्यः कर्त्ता तस्य भो. गायत नं शरीरं मनोबुद्यादिसहितं तद्भोग विनाशे
For Private And Personal Use Only