SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ ९. स्वस्थानम् । पातकम् । नात्मव्हीनस्य संघातस्य पुनरेको भा क्लास्ति । अतएवात्मनः सत्त्वभूतगुणेन्द्रियै खेतन्ये कारणत्वादात्मन भावः । अथ बुद्ध्यादेः शारीरगुणत्वे संशयमाह । द्रव्यस्वगुणपरगुणोपलब्धेः संशयः । द्रव्ये पाञ्चभौतिके मृदादौ स्वगुणस्य स्वारम्भकपञ्चभूतगुणशब्दादेर्गुरुत्वादेः परगुणस्य खारम्भकपञ्चभतातिरिक्तस्येोपलब्धे रिव शरीरे शरीरारम्भकपञ्चभूतगुणानां गुबादीनामुपलब्वे बुद्ध्यादयोऽपि परगुणाः शरीरे सन्ति न वेति संशयः । तत्र सिद्धान्तसूत्रम् । यावच्छरीरभावित्वाद्रूपादीनाम् । प्रकृतिगुणातिरिक्तानां नीलपीतादिगुरुत्वादीनां यावच्छरीरभावित्वात् । पाञ्चभौतिकं हि शरीरं न पञ्चभूतगुणविकाराश्चेतनादय इति चेतनादयो न शरीर एवं बुद्धि रत श्रात्मास्तीति एत्र गुणाः । अत ब्रीहिपाकवादीत्वाह । न पाकगुणान्तरोत्पत्तेः । चेतनादयो न शारीरगुणा इति न पाकजगुणान्तराश्च द्रव्ये उत्पद्यन्ते । यथा हरिद्राचूर्णसंयोगाल्ली. हियं श्रमदकरनानाद्रव्य योगेन मद्ये मदकर त्वं गुणउत्पद्यते । एवमेत्र पञ्चभूतारब्य शरीरेऽपि भूत For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy