SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वस्थानम् । २५८ सत्वशरीरसंघातव्यतिरिक्तोऽस्तनात्मा नतु नानामेति । इत्येवं संघातवादिनास्तिके निरस्ते पुनरिन्द्रियचैतन्यवादिनो नास्तिका चाङः । इन्द्रियार्थ सन्निकात्पन्नं ज्ञानमुक्तं भवह्नि स्तत एव भवद्भिरेबोक्तं भवति इन्द्रियाणि चार्थाश्च चैतन्ये कारणं तस्मान्नास्तवात्मा चेतन इन्द्रियार्थव्यतिरिक्त इति । : तत्राह । नेन्द्रियार्ययोस्तद्विनाशेऽपि ज्ञानाव स्थानात् । इन्द्रियाणामर्थानां वा न चैतन्यादि - बुद्धिः । कस्मात् । तद्दिनाशेऽपि ज्ञानावस्थानात् । तयो रिन्द्रियार्थयोर्विनाशेऽपि ततोज्ञातेऽर्थे ज्ञानस्य सङ्गावात् । तथा चेन्द्रियार्थयोः श्रोत्र श्रुतयोः स्पर्शनपृष्टयोर्ड ष्टिदृष्टयोरसनर सितयोर्घाणघातयोर नन्तरविनाशे तदिन्द्रियजातायास्तदर्श बुद्धेरवस्थानात् । तत्तदर्थंस्मरणात् । नह्यनुभवितुरभावे स्मरणम्पपद्यते । इन्द्रियं नित्यमनित्यश्च तत्र सूक्ष्म देहस्थं नित्यं स्थूल देहस्यमनित्यमित्यतः स्थूल देहेन्द्रियनाशे सूक्ष्मदेहस्थेन्द्रियेण वार्य्यते इति न वाच्यं सूक्ष्म देहस्थेन्द्रियादेः खप्नावस्थायां ज्ञानकरणात् । खन्नाबस्यो हि तैजसो नामात्मा स चान्तः प्रज्ञस्तस्याहङ्कारिकमिन्द्रियं खनगतभावग्रहणे करणं जागरितावस्थायां तस्य ज्ञानकरणत्वाभावात्। अस्त्ववं दे For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy