SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ चरकसंहिता द्राक्ष यमेवेदानीं पश्यामीति । अद्राक्षमिति दर्शनं दर्शनप्रमाच । नह्यसम्बिदितेऽर्थेऽद्राक्ष मिति दर्शन माले स्यात् । ते एते हे ज्ञाने। यमेवेदानीं पश्यामि तत्तु तृतीयं ज्ञान मिति त्वेकोऽर्थ स्त्रि भिर्ज्ञानयुज्यते न चाकर्ट को न नानाकर्ट कः स्यादिति । तथाककर्ट कः सोऽयं स्मतिविषयोऽपरिसङ्घयायते। नास्तवात्मा स्मृतेस्मर्त्तव्यविषयत्वादिति स्मर्त्तव्यार्थः प्रतिषिध्यते यत्तन्न स्मृतिमात्र स्मर्त्तव्यमात्रविषयं वा। एकोहि ज्ञाता सर्व विषयः स्वानि ज्ञानानि प्रति सन्धत्ते। अहममुमथं विज्ञास्याग्यमुमर्थं जानाम्यमुमर्थ मज्ञासिषममुमथं जिज्ञासमानश्चिरमर्थं ज्ञात्वा व्यवस्था मि । अज्ञासिषमिति तथा स्मृतिमपि त्रिकालां सुस्मा विशिष्टां च प्रतिसन्धत्ते। संस्कारसन्तानमात्रे तु वस्तुनि संस्कारा उत्पद्योत्यद्य तिरोभवन्ति। ततो नास्तवकः संस्कारस्त्रिकालं ज्ञानं स्म तिञ्च निकालामनुभवेत् । नानुभवं विना ज्ञा. नस्य स्म तेश्च प्रतिसन्धानमुत्पद्यते देहान्तरवत् । तस्मादनुमीयते अस्ति खल्ब क : सर्व विषयः कश्चिद्यः प्रतिदेहं संज्ञा प्रबन्धं स्मृतिप्रबन्धञ्चप्रतिसन्धत्ते इति । यस्य देहान्तरेषु देवदत्तादेरात्मनो यज्ञदत्तादिदेहेषु रत्त्यभावान्न तत्प्रतिसन्धानं भवतीति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy