SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । तर इन्द्रियचैतन्येऽपि मानाकर्ट काणां रूपादिग्रहणानां यदिन्द्रियं यमर्थ ग्टह्णाति तदर्थस्मरणञ्च तस्व भवितुमर्हति न चान्यस्य तस्मादम्लदर्श नघ्राणादितो रस नसावो नोपपद्यत इति देहादिसंघातव्यतिरिक्त प्रात्मास्तीति । ___ तबाह स्तिकाः । अम्बरस प्रभावादृष्ट्वानं मु. खस्रावो भवति न च तिक्तद्रव्यं दृष्ट्वा। तम्मादात्मा स्पत्ता नास्तीति । तबाह ! अपरिसङ्ख्यानाच स्मतिविषयस्य । न स्मतेः स्मर्त्तव्य विषयत्वा दिति यदुक्तं सच प्रतिषेधो न भवति । कस्मात् । स्म तिविषयस्थापरिसङ्खयानात्। इमे हि खनु स्मृतिविषयाः । स्मृतिश्चेयमग्टह्यमाणे थेऽमुमर्थ महमज्ञासिषमिति । एतस्य टज्ञानविशिष्टः पूर्वज्ञातोऽर्थो विषयः। नत्वर्थमाबम् । अहममुमथं ज्ञातवान् असावो मया जातः। ज्ञातं । अस्मिन्नर्थे मम ज्ञानमदिति चतुर्विधं वाक्यं स्मृति विषयज्ञापकम् समानार्थ सर्वत्रैव ज्ञाता ज्ञानं ज्ञेयञ्चेति वाक्यभेदमात्रम्। या च प्रत्यक्षे वस्तुनि माति स्तया स्म त्या त्रीणिज्ञानान्ये कस्मिन्नर्थे प्रतिसन्धोयन्ते ।समान कर्ट काणि न नानाकर्ट काणि नाकर्ट कागि। एक कट काणि यथा अमुमर्थमहम For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy