________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५६
चरकसंहिता।
न्तविरोधात् । वृक्षस्य शाखानामवयवानां नाशे ऽवविरक्षस्योपलबधिष्टान्तस्तस्य विरोधोऽयम् । यदि चक्षईवय स्यात्तदै कावयवनाशेऽवयविचक्षुष उपलब्धि स्यात् । भवद्भिरुच्यते एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमान मिति तस्मादे कस्य चक्षुषो व्यवधानानुपपत्तिः। अनुमीयतेचायं देहादिसंघातव्यतिरिक्त पारमा तन इति ।
कस्मात् । इन्द्रियान्तरविकारात् । अम्बरस. द्रव्यालोडने तद्रव्यदर्शनादिना कस्यश्चिदम्लम. शितवत स्तत्मारणेन मुखोदकसाव इत्ये केन्द्रियग्रहणेऽपरेन्द्रिय विकारादनुमीयते चास्तवात्मा देहादिसंघातव्यतिरिक्त इति न ह्यन्यदृष्ट मन्यः स्मरति ।
तबाह स्तिकाः । न स्मतेः मार्त्तव्य विषयत्वात्। अम्नदर्शने त्विन्द्रियान्त र विकारो य स्तत्रामा न स्परति। कस्मात् । स्मतेः स्मर्तव्य विषयत्वात् । स्मतिर्हि निमित्तादुत्पद्य ते यस्याः स्मतेविषयः स्मर्त्तव्योमावः । तदनादिभावकत इन्द्रियान्तर विका. रो नात्मकत इति।
तबाह । तदात्म गुणस झावादप्रतिषेधः । तखाः साते रात्मगुणत्वेन सहावादात्मा नास्तीतिप्रतिधो न भवति। तथा चान्यदृष्टं नान्यः स्मरतीय पपद ते ।
For Private And Personal Use Only