SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २५५ क्षषाद्राक्षं तमेवेदानों दक्षिणेन चक्षुषा पश्यामीति स एवार्थोऽयमिति योऽद्राक्षीत् स इदानीं पश्यतीति सव्य दक्षिण चक्षर्व्यतिरिक्त एकः कश्चिदस्ति द्रष्टेति स एवात्मा। तलाहुर्नास्ति काः। इत्येवं प्रत्यभिज्ञानेऽपि तदिन्द्रियव्यतिरिक्त प्रात्मा चेतनः करमा नै कस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् । एकमेवेदं चक्षु मध्ये नासास्थिव्यवहितं तस्यान्तौ हौ भागौ दृश्यमानौ हित्वाभिमानं लोके प्रयोजयतः । दीर्घ स्य कस्यचिदस्तुनो मध्ये व्यवहितमिव । - तनाह । एकविनाशे द्वितीयाविनाशान्नैक त्वम् । एकस्मिं वक्षष्यपहते चोडते वा द्वितीयं चक्षुरवतिष्ठते विषय ग्रहण लिङ्गमितरेण दर्शनात् । तस्मादे कस्य व्यवधानानुपपत्तिरिति । तवाहुर्नास्तिकाः । अवयवनाशेऽप्यवयव्य पलबेरहेतुः। चक्षष एकत्व प्रतिषेधे एकविनाशे वितीयाविनाशादिति हेतुरहेतुः । कस्मात् । अवयवनाशेऽप्य वयव्यु पलब्धेः । वृक्षस्य हि शाखासु कासुचिच्छिन्नासु स एष रक्ष इत्यपलभ्यते इति। तत्राह। दृष्टान्तविरोधादप्रतिपेधः । चक्षष एक त्वप्रतिषेधस्य प्रतिबंधो न भवति । कमात्। दृष्टा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy