SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० चरकसंहिता। रणमुपदिश्यते न हि कुलालसूत्रदण्डचक्रादिनाशेन घटनाशः स्यादिति । अत्रोचते कैश्चित् । आधारभतनिमित्त का. रणनाशान्नियमतः कार्य नाशः सम्पद्यते यथा जल पकनाशात् पद्म कुमुदादिनाशो यथा च वर्तितैलक्ष याहीपक्षय इति आधारभूत निमित्तकारणमेव विषमदोषः स्वयं हि वक्ष्यते खधातुवैषम्यनिमित्तजा ये विकारसङ्घा वहवः शरीरे। न ते पृथक पित्तकफामिलेग्य प्रागन्तय स्ते तु ततो विशिष्टा इति । तन्त्र सङ्गच्छते पित्तकफानिलेभ्यो न ते पृथगिति वचनेन विषमपित्ताद्यात्मकत्वं विशिष्टव्याधीनां ज्ञापितं तेन समवायिहेतुत्वमेव विषमदोषाणां लभ्यते नतु निमित्त कारण त्वं यथा न हि मत्कण कादिः खखमयविकारेषु घटादिषु निमित्तकारणं भवति भवति स गुण कमात्रयसमवायी हेतुरेव एवं तेषां माशाच तत्तनायविकारघटादिनाशो यथा भवति तथा त दे धसमवायिहेतुविषमवातादिनाशाच्च तत्त. न्म यविकारज्वरादिकामादीनां नाशः सम्पद्यत एव न घटा दो कपालमालादिवदवयवलक्षणा विषम तावदय : किन्तु प्रशनिलक्षणमदादिवत् क्रियागु. णाश्रयाः समवाय हे तव एव न तु कुलालादिपङ्का For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy