SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ चरकसंहिता | रूक्षः शीतोलघुः खक्ष्म चलोऽथविशदःखरः । विपरीतगुणैर्द्रव्यै मरुतः सम्प्रशाम्यति ॥ पस्मारादिषु कथं दैवयुक्तिव्यापाश्रय भेषजमुपदिश्य ते इति चेन्नापचारादेर्मानि सव्याधित्वाभावात् परन्तु शारीरदेषदूषितमनः संवत्वेन मनःशरीरदेोषयोर्मध्ये शारीर दोषजन्यत्वेन शारीरव्याधित्वात् मनाऽपि हि शरीरान्तर्गतं श्रोतादीन्द्रियवत्। यद्दा कालाद्यतियोगादिभिरिव वातादिभि मनेादेाषरजस्तमसोद्वेषणात् तद्वे तु वातादिप्रशमानार्थं देव युक्तिव्यपाश्रयभेषजमुपदिश्यते यथा कामादिजज्वरादिव्याधिप्रशमार्थं कामादिहरणं क्रोधादिभेषजमुपदिश्यते इति हेतु प्रत्यनीकत्वं भेषजानामिति । अथ दैवयुक्तिव्यपाश्रयभेषजानां मध्ये देवव्य पात्रय भेषजनामचिन्त्यत्वेन तदुपदेशं न कृत्वा युक्तिव्यपाश्रयभेषजानां युक्त्यर्थं कल्पनेोपायान् प्रकृतिभतकारणरूपरे । गायां वातादीनां धर्मविज्ञाना न्युपदिशति । な - रूक्ष इत्यादि । भूरिदारुप विकार करणादातादीनां पूर्वपूर्वाभिधानं रूक्षादीनाञ्च प्रश स्वतमत्वेन प्रागभिधानं तेन दारुणात्वादयोऽपि For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy