________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३१३
गुणा बोध्या रूक्षत्वं शीतत्वं लघत्व सूक्ष्मत्व वैशा खरत्वञ्चोपदिष्टं गुणव्याख्यानेन । चलत्वन्त्वस्थिरत्वं ततो दारुणत्ववेगयो भिधानमत्र वायोः शीतत्वं पूर्वमतानुप्रवेशेन न भहतो वायोरभिप्रायेणोक्त महतो वायोरनुष्णाशीत स्पर्शः । तत्केवल स्पर्शतन्मात्रवायभिप्रायेण बोध्यमिति शीतेन वायोहविरुष्ण न शीतशान्तिहि दृश्य ते च केवलवातारअव्याधौ शीतमिति रूक्षादिसप्तगुणो मारुतो विपरीतगुणैव्यै रिति गुणशब्दोऽत्राप्रधानवाची तेन सहजगुण तो वा रसतो वा वीर्य तो वा विपाकतो वा प्रभावतो वा रूक्षादिसप्तगुणविपर्ययैः स्निग्धोष्ण गुरु प्रस्थ लमपिच्छिल लक्षण: सप्तगुणा एव नत्वन्ये च एतेच येषां तै ध्यः संप्रशाम्यति। सम्यक् शीघ्र प्रशाम्यति यावद् गुणैः क्षीणस्तावद्गुणैः स्तावद्गुणविपर्य यद्रव्य हीनो ऽतिक्षीणो भवति समस्तु क्षीणो भवति हट्वश्च समो भवतीति ।
सुश्रुतेनाप्युक्तम् । अव्य को व्यक्त कम्मा च रूक्षः शीतो लघ:खरः। तिर्यग्गोहिगुणश्चैव रजोवल एव चेति। अत्राव्यक्तः सूक्ष्मः तिर्य ग्ग इति तिर्य कचल: हिगुण इति शब्द स्पर्श गुणो वायुरि
For Private And Personal Use Only