________________
Shri Mahavir Jain Aradhana Kendra
३ १४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता ।
रजोबहुलः सत्त्वतमोन्यून इति विशदत्वं
त्यर्य । ख्यापितम् ।
"
एवं गुणस्य वातस्य प्रकेापणान्युक्तानि तेनैव । तद्यथा बलवद्विग्रहातिव्यायामव्यवायाध्ययन प्रपतन प्रधावन प्रपीड़नाभिघात लङ्घन शवन तरण रात्रिजागरण भारहरण गजतुरङ्गरथपदातिचर्य्या कटुकषायतिक्त रूक्षलघु शीतवीर्य्य शुष्क शात्र बल्लूरवर कोद्दालक केरदूषश्यामक नीवारमुद्गमसूराट की हरेणुकलायनिष्पावानशन विषमाशनाध्यशन वातमूत्रपुरीषशुक्रच्छर्द्दिक्षवथुद्गारवास्प वेगविधातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते । स शीतान्वप्रातेषु घमान्ते च विशेषतः । प्रत्यूषस्यपराल े तु जीर्णे ऽन्ने च प्रकु प्यतीति । चत्र प्रकुष्यतीति वर्द्धते नतु चयति वर्द्धते च । स्वयोनित्वादुबलवद्दिग्रहादीनाम् । एभि वृद्वस्य वातस्य स्निग्धादिगुणैर्द्रव्यैः शमा ह्रासेो भवति समस्य तु क्षत्रो भवति क्षीणस्य चातिक्षयो भव तीत्यर्थः । रूचत्वादिगुण विपरीताविपरीत सममि
गुणैस्तु द्रव्यैर्न संप्रशास्यति किन्तु विपरीत गुण वडलाविपरीतात्यगुणैर्द्रव्यैः काल वेलासम्यक
प्रशाम्यत्येव नतु नप्रशाम्यतीति बोध्यम् । उक्तं हि रुगुणनिपाते भयसाऽल्पमवजीयते इति ।
ܬ
For Private And Personal Use Only
20