________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
३१५
सस्नेहमुष्णं तीक्ष्णञ्च द्रवम म्नं सरं कटु । विपरीतगुणैः पित्तं द्रव्यैराशुप्रशाम्यति ॥
अनापीदमवधातव्यं यद्व्यं रौक्ष्यादिगुणविपरीतकियगुणं रौक्ष्यादिगुणतुल्यगुणञ्च भवति तत्र विरुदधम्माणां मध्ये भयसा गुणसमूहवह लाल्प गुणसम हो ऽवजीयते तैरल्पगुणैर्भूयिष्ठगुणविपरीत गुणस्य भूयिष्ठ गुणैर्जयो न वाध्यते तुल्य गुणस्य हरिपि क्रियते इत्येवं व्याख्यानं पित्त कफ योरपि बोध्यम् ।
पित्तखरूपगुणमाह । सस्नेहमित्यादि । सस्नेहमुष्णमिति वचनेन स्ने हस्याल्पत्वमुष्णत्वस्थ चातिशयत्वं तद्योगादिति सूचितं तेन पैत्तिके व्याधौ धृत दुग्धादिकस्नेहशीतभेषजविधि न विरुध्यते । अतिस्निग्धत्वाल्पोष्ण त्वयोश्च पित्तस्याल्पोहात्यन्तोष्णत्व विपर्य यात् प्रशान्तिः स्यात् । उष्णतीक्षा द्रवसरतिक्तत्वविपरीतैः शैत्यमान्द्यसान्द्रस्थिर कषायमाधुर्य गुणैः पक्कस्य पित्तस्य प्रशमनम् । प्रामस्याम्लस्य विपरीतेन तिक्तेन प्रशमः कट्विति तितं तेन तिक्तर. सस्य पित्तस्य विदग्धावस्थायामम्ल रसत्वे तविपरीत त्वेन तिकरसः पित्तप्रकापनाशकत्वे नोपपद्यते । उक्तं हि सुश्रुते । पित्तं तनावं पति नीलं पीतं तथै
For Private And Personal Use Only