SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ चरकसंहिता। वच । उष्ण कटुरसञ्चैव विदग्धचाम्नमेव चेति । अत्र पूतित्वं न सिग्धत्व सूचितं नीलं पीतमिति यदुक्तं तदव प्रशमनाभावेन नोक्तं कटुरसमिति तिक्तं विदग्धञ्चाम्न मिति तत्वभावात् । एतेन तन्निरस्तं यदिह तन्वे ऽनत्व मुक्त तदपि तेजःप्रधान्यात् पित्तस्य खरूपस्य । सुश्रुतेनापि विदग्धस्थाम्न त्वमुक्त तद्रवरूपपित्ताभिप्रायेणेति। यद्दपाख्यातं द्रवमिति मुक्तकण्ठ न सुश्रुतेनजित्वाच्च। प्रकापणञ्चास्योक्तं तवैव । क्रोधशोकभयायामा पवासविदग्धमैथुनोपगमनकवल लवणतीक्षणोष्ण लधविदाहितिल तैलथिन्याककुलस्यसर्षपातमीहरितक शाकगोधामत्स्याजाविकमांसद धितक्रकूच्चि कामस्तु सौरीरक सुराविकाराम्ह फल कट्वराईप्रतिभिः पित्तं प्रकापमापद्यते । तदुष्ण रुष्ण कालेच मेघान्ते च विशेषतः । मध्यानेचाईरावेच जीर्य त्यन्ने च कुप्यति इति एभिः प्रकापण: प्रज्ञापराधाद्यन्तर्भतैः । सस्नेहादिगुणं पित्तं रई सस्न हादिगुणविपरीत गुणः स्निग्धशीतमदुसान्द्र कषायतिक्तस्थिरादिगुणे व्यः प्रशाम्यति समं भवति समन्तु क्षीणं भवति चीणमतिक्षीणं भवतीत्यर्थः । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy