________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
गुरुशीतम स्निग्ध मधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः॥
श्लेष्मस्वरूपगुणमाह गुवित्यादि । एते गुब्बादयः लेष्मणःस्वाभाविका गुणा वास्तु विपरीतगुणै लछष्णतीक्ष्णरूक्ष कट्वादिरस विशदादिभिई व्याश्रितैरेव प्रशमं समं यान्ति साम्ये तु क्षयं यान्ति क्षये चातिक्षयमिति । गुणानां विपरीत गुणैः प्रशमवचनेन गु. णि नेोऽपि प्रशमः ख्यापितः मिलि त यथावगुण समुदायो हि द्रव्यमुच्यते नातिरिक्तमिति। सुश्रुतेऽप्युक्तं ले पा खेतो गुरुः स्निग्धः पिच्छिल: शीत एकच । मधुरस्व विदग्धःस्याद्विदग्धो लवणः स्मत इति यत्तेन न विरुव क फस्या विदग्धत्वे त भावात् लवणत्वकट त्वेन लवणरसाश्रयत्वेनानुक्ते ऽपि न वा न्यूनत्वमाचार्य स्य तेन ड्वावस्थायां वैदग्ध्ये भाग्नेयेऽपि लवणरसो नोपशे ते लवणविपरीत गुहैहड्त्वे पुनरुपशेते। एवं पित्तस्याम्ल तायामपि व्या ख्येयं वस्तुतस्तु ट्रव्य मेकरसं नास्तीति तेन बोध्यमिदं श्लेष्मणो यन्माधुर्यमुक्त तन्मधुरप्रधान लवण त्व तेन साम्यावस्थायां मधुरलवणयोः कफवईक त्वमिति तथा पित्तस्याम्लाणुतिक्तत्वं बोध्यं तेन साम्यावस्थायां
विस
For Private And Personal Use Only