________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१८
चरक संहिता!
तितोरसः स्वसमानाधिकरण शैत्य लाघवाभ्यां वीर्यरूपाभ्यामपास्त त्वान्नपित्तं वई यति अपितु नाशयति तत्प्रतिनियत शैत्यवीयम्। अम्न स्तु स्वरूपत उ. षणवोय तश्च वई यतीति बोध्यम् । लेप्पर ट्विहेतुरुक्तः सुश्रुतेन दिवास्वप्नाव्यायामालस्य मधुराम्नलवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दि हाय न क यवक नैषत्कटमाषमहामाषगोधमतिल पिष्टविकृतिद घिदुग्धकशरापायसेक्षुविकारापूपौद कमांस बसाविसमृणाल कशेरुक शृङ्गाटकमधुर वल्लो फल समशनाध्यशनप्रभृतिभिः ल मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः । पूर्वाह्न च प्रदोषे च भुक्तमावे प्रकुप्यति इति । प्रकुप्यतीति वईते एभिः प्रजापराधान्त तै ईवस्य लेमणो गुब्बादिगुणस्य विपरीत गुणद्रव्यै ईड्वा गुबादयो गुणाः शाम्यन्ति समा भवन्ति समास्तु ह्रसन्ति ह्रखास्वतिहमन्तीति बोध्यम् । ___ तथैवञ्चेत्तदा प्रतिज्ञाहानिदोष: स्यात् । रौक्ष्यादिगुणैर्टवो हि वातः स्निगधादिगुणद्रव्य स्त हिपरीतै रल्पमात्रै रतिमात्र ; विपरीतगुणे देशे काले च साध्येषु व्याधिषु प्रयुज्यमानैरकाले पुनः सम्य भावैश्च तथा काले सम्यमात्रैश्च तुल्यगण
For Private And Personal Use Only