________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चत स्थानम् ।
३१८
विपरीतगुणैर्दे शमाना कालोपपादितैः । भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्म ताः॥ साधनं नत्वसाध्यानां व्याधीनामुपदिश्यते । भूयश्चातो यथाद्रव्यं गुणकर्म प्रवक्ष्यते ॥ दोशे तथा नासाध्ये घु व्याधिषु प्रयुज्यमानै , व्य नै प्रशाम्यति । एतं पित्तं कफोत्याशंसायामध्यभिचारेण प्रतिज्ञातुमाह। ___ विरपीत गुणैरित्यादि । रूक्षः शीत इत्यादिभि य थाखोत वातपित्तक फगुणानां विपरीतगुणै भ. षज देश मात्राकालोपपादितै तेषामेव विपरीताविपरीत गुण देशानुरूपमा वाया भेषजानां मृदुमध्य तीक्षा व स्ववीर्यानुरूपेणातुरबल शरीराहारसात्यस्खत्त्वप्रकतिदोषव्याधिवलानुरूपेण चानपायिपरिमाणेन यद्यश्रेषजस्योपयोगे उपदेष्टव्यो यो यः काल स्तरुपपादितै स्तथाविधे देशे तथाच मात्रया त. स्मिन्नेव च काले वैद्यैः प्रयुक्तः साध्यसम्मता: साध्यत्वेनोपदिष्टा विकारा विनिवर्तन्ते न त्वसाध्यत्वेनापदिाष्टरोगा इत्यर्थ एतेनाज्ञानेन साध्यत्वबु या प्रतिमादितभेषरसाध्य व्याधिप्रशमाभावेन न क्षतिः । तत्र हेतुमाह । साधनं नत्व साध्यानां व्याधीनामुपदिश्यते इति ।
For Private And Personal Use Only