________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२०
परक संहिता
कश्चित्त सम्मत इत्यनेन याप्यानामपि ग्रहणमाह तन्नभद्रं या पधानां यापनस्य विनित्तित्वाभावात् । साधनं नत्वसाध्यानामिति वचनविरोधाच्च। असाध्यत्वं हि विविध याप्यत्वप्रत्याख्येयत्वभेदादिति । नन्वसाध्या नामपि दृश्यते भेषजमुपदिष्टं हि भगवतागत्येन कालाकालमत्यजयभेषजं । रसायन तपो. जप्ययोगसि महात्म मिः । काल मृत्युरपि प्रार्जीयतेऽनलसैनरैरिति । तथा सुश्रुतेनापि । ध्रवन्वरिष्टे मरणं ब्राह्मणै स्तकिलालसैः। रसायनतपोजप्यतत्परैर्वा निवार्यते इति तथान्यताऽपि जातारि. टोऽपि जीवतीति । तस्मादत्र साधनमिति रसायन. वज भेषज भिषगादिपादचतुष्टयान्य तमं वा तेना. साध्यव्याध्युपशमकत्वेन रसायनयोक्ति न विरुड्यतोत्रबाहुरन्ये नियतमनियतञ्चेति विधारिष्टं तत्र नियत. मरिष्ट मसाध्यमनिय तन्तु रसायनादिभिः साध्य ते इति नियतारिष्ठाभिप्रायेणोक्तमानत्वरिष्टस्य जातस्य नाशोऽस्ति मरणाहते इति तथा प्ररिष्टचापि तन्नासि यदिना मरणं भवेत्। मरणञ्चापि तन्नास्ति यन्नारिटपुरः सरमिति । सुश्रुतागत्यवचनन्वनियतारिष्टविषयमिति। अन्ये तु मर्वमेवारिष्टं मारयत्यसति रसानादौ रसायनादेः प्रभावेणारिष्टनाशक
For Private And Personal Use Only