SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः। मेन्द्रियं चेतनं द्रव्यं निगिन्द्रियमचेतनम् ॥ यद्यन्मयत्वं प्रकृतिभततत्तत् कारणं तावद्द प्रधानं कारणष द्रव्यमादौनिर्दिशति न तु पूद्दिष्ट सामान्य विशेषादि क्रमेण । खादीनीत्यादि । सत्यप्यात्मनः सर्वेभ्यः प्राधान्ये श्रोत्रादीन्द्रिययोगेनैव चैतन्यहेतुत्वादिन्द्रियाणां भूतमयत्वेनादौ भूतानां निर्देश स्ततश्चात्मनस्ततश्च मनमोऽप्यात्मनः शरीरपरिग्रहे मनःक्रियाया हेतत्वात् । कालदिशोः सर्वव परिणामि समवायि हेतुत्वेन पश्चानिदेशः कृतः। खादीनीति कतिधापुरुषीये वक्ष्यन्ते महाभूतानि खं वायु रग्निरापः क्षितिस्तथा। शब्दः स्पशवरूपञ्च रसोगन्धश्च तहणा इत्यनेन तत्रात्यनभिव्यक्त शब्द तन्मात्रमत्राकाशं विवक्षितं नत्वेतदतिघात स्वभावमाकाशम् । क्रमेण स्थू लाव्यक्त स्पर्श तन्मात्रचल स्वभावो वायुः। मिलितरक्तखेतकृष्णसाधारणभत रूपतन्मात्रमयौष्णवस्वभावं तेजोऽग्निः । ततः स्थला व्यक्तरसतन्मात्र ट्रवत्वखभावा आपः। अव्यक्तगन्ध तन्मात्र मयी खरत्वखमावा क्षितिः । इत्यत्यन For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy