SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। सत्वादिसमदायत्वलक्षणसामान्येन परिग्टहीतानां सुरामुरनरवानर गजगोजसरभोरनखराखाव तरतरक्षशशमगमगेन्द्रशार्दूलादीनां सुरासुरत्वादि विशेषेण परिग्रहः कार्य इत्यतः सामान्य विशेषौ न पुरुष घटकले नोपदिष्टाविति । तदर्थ होत्यादि । तस्य चेतनस्य पुरुषस्यार्थहि यस्मादय हिताहित सुखदुःखरू पायुषो हिताहितमारोग्यानारोम्यादिकं क्षणमुहादिप्रमाणाप्रमाणं खलक्षणञ्च यथोक तादृशोऽयमायुदः प्रकाशितो ब्रह्मणेति शेष स्तस्मात् तदेवाधिकरणं रोगारोग्यं हि सत्त्वशरोराषितं तस्मात् सत्त्व शरीराभ्यां पुरुषोपदेशः कत अात्मा च नाधिकरणं तम्मादात्मवाल्लोक इत्यपदेशो न कृतः । शरीरेन्द्रियसत्त्वात्मसंयोगश्चायु सञ्चास्मिन्नेव चे. तनपुरुषे तत्प्रमाणाप्रमाणञ्चात्रैव तस्य हिताहितञ्च सत्त्वादिसमुदायस्यैवोप सेव्य मित्येव मुन्नेयम् । अवात्मनः प्राधान्ये पि सत्त्वात्मोपादानं यत्प कृतं तेनात्मनः शरीरपरिग्रहे सत्त्व क्रियाया हेतुत्वं ख्यापितं सत्त्वात्मनाः संयोगेनात्मनः क्रियावत्त्वेन देहित्वात् । ___नन तत्व सर्व प्रतिष्ठितमिति यदुक्तं तत्सब किन्तावदित्याकाङ्क्षायां सत्त्वात्मशरीर समुदायस्य For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy