________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
सत्वादिसमदायत्वलक्षणसामान्येन परिग्टहीतानां सुरामुरनरवानर गजगोजसरभोरनखराखाव तरतरक्षशशमगमगेन्द्रशार्दूलादीनां सुरासुरत्वादि विशेषेण परिग्रहः कार्य इत्यतः सामान्य विशेषौ न पुरुष घटकले नोपदिष्टाविति । तदर्थ होत्यादि ।
तस्य चेतनस्य पुरुषस्यार्थहि यस्मादय हिताहित सुखदुःखरू पायुषो हिताहितमारोग्यानारोम्यादिकं क्षणमुहादिप्रमाणाप्रमाणं खलक्षणञ्च यथोक तादृशोऽयमायुदः प्रकाशितो ब्रह्मणेति शेष स्तस्मात् तदेवाधिकरणं रोगारोग्यं हि सत्त्वशरोराषितं तस्मात् सत्त्व शरीराभ्यां पुरुषोपदेशः कत अात्मा च नाधिकरणं तम्मादात्मवाल्लोक इत्यपदेशो न कृतः ।
शरीरेन्द्रियसत्त्वात्मसंयोगश्चायु सञ्चास्मिन्नेव चे. तनपुरुषे तत्प्रमाणाप्रमाणञ्चात्रैव तस्य हिताहितञ्च सत्त्वादिसमुदायस्यैवोप सेव्य मित्येव मुन्नेयम् ।
अवात्मनः प्राधान्ये पि सत्त्वात्मोपादानं यत्प कृतं तेनात्मनः शरीरपरिग्रहे सत्त्व क्रियाया हेतुत्वं ख्यापितं सत्त्वात्मनाः संयोगेनात्मनः क्रियावत्त्वेन देहित्वात् । ___नन तत्व सर्व प्रतिष्ठितमिति यदुक्तं तत्सब किन्तावदित्याकाङ्क्षायां सत्त्वात्मशरीर समुदायस्य
For Private And Personal Use Only