________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहता।
तदसमग्रवचनान्साधु । व्याख्यानमिदमस्माभिरुन्नीत कतिधापुरुष ये। अचेतनं क्रियावच्च चेतश्चेतयिता. परः। युक्तस्य मनसा तस्य निर्दिशन्ते विभोः क्रिया इति वचनम नुस्त्यैव । इत्यन्तु लोकोपदेशः सत्त्व शरीरयोर्धातुसाम्यासास्यसुखदुःखल क्षणारोग्यानारोग्याश्रयत्वादात्मनो रोगारोप्यानाश्रयत्वाच्च । न च बाह्येन्द्रियादिपञ्चमहाभूतादिविकारसमुदायः शरीरमिव वाह्याभ्यन्तरेन्द्रियादि पञ्चभूतविकारसमदायः शरीरं वाच्यमिति शरीराम तिहयं संयोगाल्लोक इत्येवमुपदेश्यमितिवाचं रजस्त मोदोषज. व्याध्याययो हि सत्त्वं वातादिदोषजव्याध्यायः शरीरं तयोश्च विभिन्न चिकित्सितं वक्ष्यते इति सत्त्वशरीरयोः पृथगुक्रिप्रयोजनमेकं हितीयन्तु सत्त्वादिबयस्य संयोगेन परस्परमाश्रयाश्रितभावो नत्वे काश्रयावपरावपरदयाश्रयोवैकः कर्मसामर्थेत्रयाणामेव परस्परापेक्षवादित्यत स्त्रयाणां प्राधान्यज्ञापनम्।
जात्याकत्यादिभावानां हि सत्त्वादिसमुदायान्यतमाश्रितत्वेनाप्राधान्यान्न तैरुपदिष्टो लोकः संयुतसत्त्वादिसमुदायत्वे नोपदिष्ट लोकस्यैकत्वानेकत्व परिग्रहार्थ पूर्वमेव सामान्य विशेषावुपदिष्टौ तौ हि भावानामेकत्व पृथक्त्वपरिग्रहे हेतू। तस्मात्
For Private And Personal Use Only