________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानमें ।
৩
लीने तमोऽभिभूतः सुखः रूपमेति । पुनश्च जन्मा. न्तरकर्मयोगात् स एव जीवः स इति प्रबुड्व इति । सुश्रुतेपि गर्भावक्रान्ति शारीरे । __ स्त्रीपुंसयोः संयोगे तेजः शरीराहायुरुदीरयति । ततस्तेजोऽनिल सन्निपातात् शुक्र च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तधेन । ततोऽग्नीसोमसंयोगात् संसृज्यमानो गर्दा गर्भाशय मनु प्रतिपद्यने । क्षेत्रज्ञो वेदयितेत्यारभ्य धाता वक्ता योऽसावित्यादिभिः पर्थ्यायवाचकै मभिरभिधीयते दैवयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मनास हाम्वक्षं सत्त्वरजस्तमोभिर्देवासुरैरपरैश्चभावैर्वायुनाभि मेर्यमाणो गर्भाशयमनु प्रविश्यावतिष्ठते इत्या द्युक्तम् ।
तत्र भूतात्मनेति तन्मात्र पञ्चभूतादि सूक्ष्म शरीरेण । एवमेव शरीरसर्गे पञ्चभूतसंयोगात् गुबादयो गुणा जायन्ते। राशिपुरुषमावे तु सदसत् कर्मचाचरेदित्यतः कर्म कर्मफलं जीवितं मरणं जन्म च मोक्षश्वेति सर्व तत्र सत्त्वात्मशरीरसमुदात्मके लोके प्रतितिष्ठते इति तत्वम् । एतेन सत्संग्रहीतमिति यहाख्याय सर्व कर्मफलादिक मिति वक्ष्यते हि कति. धापुरुषोये।
अत्र कर्म फलचाल ज्ञानचात्र प्रतिष्ठितम् । अत्र मोहः सुखं दुःखं जीवितं मरणं खतेति
For Private And Personal Use Only