SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ घरकसंहिता। तानि सबाण्यामापयन वायुना तेजसा च पाचयननुक्रमेण शरीरे वक्ष्यमाणेनात्मानं गर्भरूपेण सृजति तस्मिंश्चशरीरे हृदितिष्ठन् चतुर्थे मासि वाह्यबुद्धी, न्द्रियाण्यभिव्यश्चयन् वाह्यचेतन्यादिकं मनसि जन, यति। तेन च प्राक्तनानुभूतभावाननुस्मरति तयाऽनुस्मृत्याचोपचठमाणः प्राक्तनानुस्मृतिमान् तया चाभिलमितभावानां लाभालामाभ्यां मनसि सुखदुःखं जनयन्त्रात्मा सुखदुःखाभ्यामुपञ्चव्यमाणः सुखी वा दु: खी वा भवति। ततो लोके जातः सन् प्राक्तनदैवानुरूपं जागरितस्थानः स्थलरूपेण सुखदुःखं सप्ताङ्ग एकोनविंशतिमुख एवोपभने। खप्नस्थानोऽन्तःप्रज्ञ स्तथाविध एव प्रविविक्तरूपेण सुखदुःखमुनभुते। सुषुप्तिस्थानस्तु प्राज्ञ चेत्तोमुखः आनन्दमयोह्यानन्दमात्रमुपभः इति शुभाशुभजनकञ्च प्राक्तनदेवानुसारेणाचरति फलञ्च तदनुरूपमिहचामुनिंश्च लोके मनोबुट्विभ्यामु पभुत इति आभ्यन्तरवाह्यावस्थात्रयं माण्डक्ये शिष्याणां प्रत्यक्षगोचरमुपदिष्टं तदवस्थाबयोपदेशनात्मनोऽप्यवस्था. त्व यवदुन्नेयम् । सघुप्तौ तु चेतोमात्रमुखः सुखमात्रभुक् तदाह्यस्फुटचैतन्यमात्रमतिरिक्तानां जुड़वाहोना लयात् । .. तदुक्तं कैवल्योपनिषदि। सुषुप्तिकाले सकले वि For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy